A 489-51 Hariharātmakastava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/51
Title: Hariharātmakastava
Dimensions: 13.5 x 7.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/92
Remarks:


Reel No. A 489-51

Inventory No.: 23263

Reel No.: A 489/51

Title Hariharātmakastava

Remarks ascribed to the Harivaṃśapurāṇa

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 13.5 x 7.5 cm

Folios 6

Lines per Folio 6–7

Foliation figures on the middle of left-hand and right-hand margin

Illustrations

King

Place of Deposit NAK

Accession No. 3/92

Manuscript Features

Excerpts

Beginning

60 || śrīgaṇeśāya namaḥ ||

pitāmaha uvāca⟨ḥ⟩ ||

maṃdarasyottare pārśve nalinyāṃ bhavakeśavau |

rātrau svapnā⟨ṃ⟩ntare brahman mayā dṛṣṭau harācyutau || 1 ||

haraṃ ca harirūpeṇa hariṃ ca hararūpiṇaṃ |

śaṃkhacakragadāpāṇiṃ pītāmbaradharaṃ haraṃ | 2 |

triśūlapaṭṭiśadharaṃ vyāghracarmadharaṃ hariṃ |

garuḍadhvajaṃ ca haraṃ ye hariṃ ca vṛṣabhadhvajaṃ | 3 | (fol. 1v1–6)

End

agastyena pralambena dhaumyena ca mahātmabhiḥ ||

yaś caivaṃ paṭhate nityaṃ stotraṃ hariharātmakaṃ | 37 |

ārogyaṃ balavāṃś caiva jāyate nātra saṃśayaḥ |

śriyaṃ ca labhate nittyaṃ na ca svarga nivarttate | 38 |

aputrī labhate putraṃ kanyā viṃdati satpatiṃ |

gurviṇī śriṇute jāyā varaṃ putraṃ prasūyate | 39 |

rākṣaśāś(!) ca piśācāś ca bhūtāni ca vināyakāṃ |

bhayaṃ tatra na kurvvaṃti yatrāyaṃ paṭhyate stavaṃ | 40 | (fols. 5v4–6r2)

Colophon

iti śrīharivaṃśe hariharātmakastavaṃ saṃpūrṇaṃ samāptaṃ || maṃgalāvāptir bhavatu || rājāprāṇaśāhi pāṭhārthe liṣitaṃ || śubham || (fol. 6r2–4)

Microfilm Details

Reel No. A 489/51

Date of Filming 28-02-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 03-06-2009

Bibliography